Top Guidelines Of bhairav kavach

Wiki Article

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं



जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥

नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ।।



गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

ಮಹಾಕಾಲೋಽವತು ಚ್ಛತ್ರಂ ಸೈನ್ಯಂ ವೈ ಕಾಲಭೈರವಃ

यस्मै कस्मै न click here दातव्यं कवचेशं सुदुर्लभम्

Report this wiki page